ಸೋಮವಾರ, ಜೂನ್ 1, 2020

दाद्दाशि कसो से रे?


मे हैस्कूलांतु सता झाल्लि घटना । मज्झे सेज्झोळा जेवु झाय्वे सल । तयि रात्ति सत्यनारायणव्रत म्हणि साव्डसे । तेढ्ला घरांशि सि.एफ्.एल् बल्ब नत्ले । 60 वोल्टाचे बल्ब । वोल्टेज अव्वल नत्लते लाटणातित्लोच् उज्जोडु । ते दिव्सुयि तसोच् उज्जोडु सलो बहुशः । अम्चे घर्ठि मे दद्दासव झेवु गेल्लसल । अज्जोबा चूरु अद्दिच् गेल्लोसलो । अज्जोबाला आर्तच् दोळेंच आपरेशन् झालसल । दोळे समान् दिस्सन्नत्ले ।

वठारांतु पंक्ति घल्नि फळाराला बेस्ता एक्मकांचि पाठि लग्गवेसर्खि ठाई घल्सति । ते दिव्सुयि तसिच् पंक्ति घल्लिसलि । मज्झि पाठि अज्जोबाला लाग्गत्सलि । मे अज्जोबा म्हणि कळोनि पाट्ठिला पाठि जोरिन लाग्गाय्लि । अज्जोबान पर्तुनि माला पळाय्लन । माला पळाय्तक्षणि अज्जोबान- क्षेमकारे दद्दाशि कसो से, उट्ठुनि भोवसे न्होका म्हणि विचार्लन । प्रश्नु आय्कुनि माला आश्चर्य झाल ।

मे नि अज्जोबा घाराशि कन्नड्या बोल्लसल । मज्झि मट्टिय्ये घट्टाचि म्हणि त्यासव अज्जोबा कन्नड्या बोल्लसलो । म्हण्णि आम्हि नत्तर्वईं अज्जोबाशि कन्नड्यांतुच् बोल्लसल   मे अज्जोबासन विचार्ल ಅಜ್ಜೋಬಾ ದದ್ದಾ ಇಲ್ಲೇ ಇದ್ದಾರಲ್ಲೋ. ಏನಾಗಿದೆ ದದ್ದನಿಗೆ? (दद्दा एठाच् से न्होका कित झालसे दद्दाला? ) अज्जोबाला मे सूर्यु म्हणि कळ्ळ । मे गणराजु म्हणि मनान् केल्ल म्हणि म्हळ्ळन ।

अज्जोबाचो अत्तेचो बोड्यो अनिरुद्धशेण्ड्ये म्हणि सलो । तेचो बोड्यो गणराजु । मा पक्षा 3-4 वर्खांतु मट्टो । तो नि मे पळाव्वे एक्सर्ख स म्हणि आव्घि म्हण्सति । गणराजण्णचे दद्दालाशि तेढ्ला हुषारि नल्ति । म्हण्णि अज्जोबान तस विचार्लेल । गणराजण्णा 10 क्लासावेरी हास्टेलांतु सल्लो । मे गावांतुच् सल । म्हण्णि तेढ्ला तो कईतरि गावाला आय्लोते सूर्यु कितो समाचारु म्हणि तेसन विचार्सलि । 10 क्लासा उप्रांत मे गाविठि बाहेरु गेल्ल । तो गावाला आय्लो । ते उप्रांत मे गेल्लते मालाच् कितरे गणराजा म्हणि बोल्लाय्सति । प्रायि झाल्लेय् अस विचारवेच सुमार्दा अनुभवु झालोसे । तेंतूई मज्झे अज्जोबानच् विचार्लेल कक्कई विस्रन्नाहि ।
माज्झो फोटो
गणराजण्णा
यदा प्रौढशालायां पठामि स्म तदानीं प्रवृत्ता घटना एषा । ग्रामे मम प्रतिवेशिनः गृहे काचित् पूजा आसीत् । सा च पूजा रात्रौ आसीत् । तदानीन्तनकाले सि.एल्.एफ् गोलदीपाः न आसन् । सामान्याः 60 वोल्ट्युताः गोलदीपाः आसन् । ते तु रात्रौ लघुदीपक इव प्रकाशं यच्छन्ति स्म । प्रायः पूजादिने अपि तादृशः एव दीपः तत्र आसीदिति स्मरामि । अहं पित्रा सह पूजार्थं गतवान् । मम पितामहः पूर्वमेव तत्र गतवान् आसीत् । पितामहस्य नेत्रचिकित्सा सद्यः एव जाता आसीत् । अतः तस्य दृष्टिः क्षीणा आसीत् ।
ग्रामेषु रात्रौ अल्पाहारसमये परस्परं पृष्ठानि लग्नानि यथा भवेयुः तथा उपवेशनव्यवस्था क्रियते । तस्मिन् दिने अपि व्यवस्था तथैव आसीत् । मम पितामहस्य पृष्ठम् मां स्पृशति स्म । पितामहः एव पृष्ठतः अस्ति इति कृत्वा अहं सरभसं पृष्ठं घट्टितवान् । पितामहः माम् अपश्यत् । अनुक्षणम् सः कुशलं वा ? पिता कथम् अस्ति? सः स्वयं चलितुं शक्नोति किल? इत्यपृच्छत् । प्रश्नश्रवणेन अहं विस्मितः ।

अहं गृहे पितामहेन सह कन्नडेन भाषे स्म । मम पितामही मलेनाडुप्रदेशीया इति तया सह पितामहः कन्नडेन भाषते स्म । वयं पौत्राः अपि पितामहेन सह कन्नडेनैव भाषामहे स्म । अतः अहं पितामम् कन्नडेन अपृच्छम् ಅಜ್ಜೋಬಾ! ದದ್ದಾ ಇಲ್ಲೇ ಇದ್ದಾರಲ್ಲೋ. ಏನಾಗಿದೆ ದದ್ದನಿಗೆ? (पितामह! पिता अत्रैव अस्ति किल किम् अभवत् तस्य इति? ) पितामहः अहं सूर्यः इति अवगतवान् ।

पितामहस्य पितृभगिन्याः पुत्रः अनिरुद्धशेण्डे इति आसीत् । तस्य पुत्रः गणराजः । सः मदपेक्षया 3-4 वर्षेभ्यः ज्येष्ठः । आवाम् समानरूपिणौ इति अनेके कथयन्ति । गणराजस्य पितुः अनारोग्यम् आसीत् तेषु दिवसेषु । अतः पितामहः एवम् अपृच्छत् । गणराजस्तु दशमकक्ष्यापर्यन्तं छात्रावासे आसीत् । अहं ग्रामे आसम् । तदानीं सः ग्रामम् आगच्छति चेत् किं भो सूर्य! कः विशेषः इति जनाः पृच्छन्ति स्म । दशमकक्ष्यायाः अनन्तरम् अहं ग्रामाद्बहिः आगतः । सः ग्रामे एव अस्ति । अतः अधुना अहं ग्रामं गच्छामि चेत् किं भो गणराज! इति मां सम्भाषयन्ति । वयोवृद्धाः प्रायेण एतादृशं व्यवहारं कुर्वन्तीत्यनुभवः बहुधा आवयोः अस्ति । तत्रापि मम पितामहेन एव कृतः एतादृशः प्रश्नः न  कदापि विस्मर्यते ।



ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ:

ಕಾಮೆಂಟ್‌‌ ಪೋಸ್ಟ್‌ ಮಾಡಿ

ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ

ವಾಲ್ಮೀಕಿಗಿರಸಂಭೂತಾ ರಾಮಾಂಭೋನಿಧಿಸಂಗತಾ । ಶ್ರೀಮದ್ರಾಮಾಯಣೀ ಗಂಗಾ ಪುನಾತಿ ಭುವನತ್ರಯಮ್ ॥ ಎಂಬ ಮಾತಿನ ಮೂಲಕ ಹಿರಿಯರು ರಾಮಾಯಣವನ್ನು ಗಂಗೆಯೆಂದೇ ಕರೆದಿದ್ದಾರೆ. ರಾಮಾಯ...