मे हैस्कूलांतु सता झाल्लि घटना । मज्झे सेज्झोळा जेवु झाय्वे सल । तयि रात्ति
सत्यनारायणव्रत म्हणि साव्डसे । तेढ्ला घरांशि सि.एफ्.एल् बल्ब नत्ले । 60
वोल्टाचे बल्ब । वोल्टेज अव्वल नत्लते लाटणातित्लोच् उज्जोडु । ते दिव्सुयि तसोच्
उज्जोडु सलो बहुशः । अम्चे घर्ठि मे दद्दासव झेवु गेल्लसल । अज्जोबा चूरु अद्दिच्
गेल्लोसलो । अज्जोबाला आर्तच् दोळेंच आपरेशन् झालसल । दोळे समान् दिस्सन्नत्ले ।
वठारांतु पंक्ति घल्नि फळाराला बेस्ता एक्मकांचि पाठि लग्गवेसर्खि ठाई घल्सति
। ते दिव्सुयि तसिच् पंक्ति घल्लिसलि । मज्झि पाठि अज्जोबाला लाग्गत्सलि । मे
अज्जोबा म्हणि कळोनि पाट्ठिला पाठि जोरिन लाग्गाय्लि । अज्जोबान पर्तुनि माला
पळाय्लन । माला पळाय्तक्षणि अज्जोबान- “क्षेमकारे दद्दाशि कसो से, उट्ठुनि भोवसे न्होका म्हणि विचार्लन” । प्रश्नु आय्कुनि माला आश्चर्य झाल ।
मे नि अज्जोबा घाराशि कन्नड्या बोल्लसल । मज्झि मट्टिय्ये घट्टाचि म्हणि
त्यासव अज्जोबा कन्नड्या बोल्लसलो । म्हण्णि आम्हि नत्तर्वईं अज्जोबाशि
कन्नड्यांतुच् बोल्लसल । मे अज्जोबासन विचार्ल ಅಜ್ಜೋಬಾ ದದ್ದಾ ಇಲ್ಲೇ ಇದ್ದಾರಲ್ಲೋ. ಏನಾಗಿದೆ ದದ್ದನಿಗೆ? (दद्दा एठाच् से न्होका कित झालसे दद्दाला? ) अज्जोबाला मे सूर्यु
म्हणि कळ्ळ । मे गणराजु म्हणि मनान् केल्ल म्हणि म्हळ्ळन ।
अज्जोबाचो अत्तेचो बोड्यो अनिरुद्धशेण्ड्ये म्हणि सलो । तेचो बोड्यो गणराजु ।
मा पक्षा 3-4 वर्खांतु मट्टो । तो नि मे पळाव्वे एक्सर्ख स म्हणि आव्घि म्हण्सति ।
गणराजण्णचे दद्दालाशि तेढ्ला हुषारि नल्ति । म्हण्णि अज्जोबान तस विचार्लेल । गणराजण्णा
10 क्लासावेरी हास्टेलांतु सल्लो । मे गावांतुच् सल । म्हण्णि तेढ्ला तो कईतरि
गावाला आय्लोते “सूर्यु कितो समाचारु” म्हणि तेसन विचार्सलि । 10 क्लासा उप्रांत मे गाविठि बाहेरु गेल्ल । तो
गावाला आय्लो । ते उप्रांत मे गेल्लते मालाच् “कितरे गणराजा” म्हणि बोल्लाय्सति । प्रायि झाल्लेय् अस
विचारवेच सुमार्दा अनुभवु झालोसे । तेंतूई मज्झे अज्जोबानच् विचार्लेल कक्कई
विस्रन्नाहि ।
![]() |
| माज्झो फोटो |
![]() |
| गणराजण्णा |
यदा प्रौढशालायां पठामि स्म तदानीं प्रवृत्ता घटना एषा । ग्रामे मम
प्रतिवेशिनः गृहे काचित् पूजा आसीत् । सा च पूजा रात्रौ आसीत् । तदानीन्तनकाले
सि.एल्.एफ् गोलदीपाः न आसन् । सामान्याः 60 वोल्ट्युताः गोलदीपाः आसन् । ते तु
रात्रौ लघुदीपक इव प्रकाशं यच्छन्ति स्म । प्रायः पूजादिने अपि तादृशः एव दीपः
तत्र आसीदिति स्मरामि । अहं पित्रा सह पूजार्थं गतवान् । मम पितामहः पूर्वमेव तत्र
गतवान् आसीत् । पितामहस्य नेत्रचिकित्सा सद्यः एव जाता आसीत् । अतः तस्य दृष्टिः
क्षीणा आसीत् ।
ग्रामेषु रात्रौ अल्पाहारसमये परस्परं पृष्ठानि लग्नानि यथा भवेयुः तथा
उपवेशनव्यवस्था क्रियते । तस्मिन् दिने अपि व्यवस्था तथैव आसीत् । मम पितामहस्य
पृष्ठम् मां स्पृशति स्म । पितामहः एव पृष्ठतः अस्ति इति कृत्वा अहं सरभसं पृष्ठं
घट्टितवान् । पितामहः माम् अपश्यत् । अनुक्षणम् सः “कुशलं वा ? पिता कथम् अस्ति? सः स्वयं चलितुं शक्नोति किल?” इत्यपृच्छत् । प्रश्नश्रवणेन अहं विस्मितः ।
अहं गृहे पितामहेन सह कन्नडेन भाषे स्म । मम पितामही मलेनाडुप्रदेशीया इति तया
सह पितामहः कन्नडेन भाषते स्म । वयं पौत्राः अपि पितामहेन सह कन्नडेनैव भाषामहे
स्म । अतः अहं पितामम् कन्नडेन अपृच्छम् ಅಜ್ಜೋಬಾ! ದದ್ದಾ ಇಲ್ಲೇ ಇದ್ದಾರಲ್ಲೋ. ಏನಾಗಿದೆ ದದ್ದನಿಗೆ? (पितामह! पिता अत्रैव अस्ति किल किम् अभवत् तस्य इति? ) पितामहः अहं सूर्यः इति अवगतवान् ।
पितामहस्य पितृभगिन्याः पुत्रः अनिरुद्धशेण्डे इति आसीत् । तस्य पुत्रः गणराजः
। सः मदपेक्षया 3-4 वर्षेभ्यः ज्येष्ठः । आवाम् समानरूपिणौ इति अनेके कथयन्ति ।
गणराजस्य पितुः अनारोग्यम् आसीत् तेषु दिवसेषु । अतः पितामहः एवम् अपृच्छत् ।
गणराजस्तु दशमकक्ष्यापर्यन्तं छात्रावासे आसीत् । अहं ग्रामे आसम् । तदानीं सः
ग्रामम् आगच्छति चेत् “किं भो सूर्य! कः विशेषः ” इति जनाः पृच्छन्ति स्म । दशमकक्ष्यायाः अनन्तरम् अहं ग्रामाद्बहिः आगतः । सः
ग्रामे एव अस्ति । अतः अधुना अहं ग्रामं गच्छामि चेत् “किं भो गणराज!” इति मां सम्भाषयन्ति । वयोवृद्धाः प्रायेण
एतादृशं व्यवहारं कुर्वन्तीत्यनुभवः बहुधा आवयोः अस्ति । तत्रापि मम पितामहेन एव
कृतः एतादृशः प्रश्नः न कदापि विस्मर्यते
।


ಕಾಮೆಂಟ್ಗಳಿಲ್ಲ:
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ